google.com, pub-9058104146830124, DIRECT, f08c47fec0942fa0

hindilyric.in

श्री हनुमान स्तवन

।। जय श्री राम ।।

प्रनवऊं पवन कुमार खल बन पावक ग्यान घन।
जासु ह्रदय आगार बसहिं राम सर चाप धर।।

अतुलित बलधामं हेमशैलाभदेहं, दनुजवनकृशानुं ज्ञानिनामअग्रगण्यम्।
सकलगुणनिधानं वानराणामधीशं, रघुपतिप्रियं भक्तं वातंजातं नमामि।

गोष्पदीकृत वारिशं मशकीकृत राक्षसम्। 

रामायण महामालारत्नं वन्दे नीलात्मजं।
अंजनानंदनंवीरं जानकीशोकनाशनं। 

कपीशमक्षहन्तारं वन्दे लंकाभयंकरम्।

उलंघ्यसिन्धों: सलिलं सलिलं य: शोकवह्नींजनकात्मजाया:।
तादाय तैनेव ददाहलंका नमामि तं प्राञ्जलिंराञ्नेयम।

मनोजवं मारुततुल्यवेगं जितेन्द्रियं बुद्धिमतां वरिष्ठम्।
वातात्मजं वानरयूथमुख्यं श्रीरामदूतं शरणं प्रपद्ये।

आञ्जनेयमतिपाटलाननं काञ्चनाद्रिकमनीय विग्रहम्।
पारिजाततरूमूल वासिनं भावयामि पवमाननंदनम्।

यत्र यत्र रघुनाथकीर्तनं तत्र तत्र कृत मस्तकाञ्जिंलम।
वाष्पवारिपरिपूर्णलोचनं मारुतिं राक्षसान्तकाम्।

।। जय श्री राम ।।

श्री हनुमान स्तवन – FAQ

1. श्री हनुमान स्तवन क्या है?

2. श्री हनुमान स्तवन कब पढ़ना चाहिए?

3. श्री हनुमान स्तवन पढ़ने से क्या लाभ होता है?

4. क्या श्री हनुमान स्तवन रोज़ पढ़ सकते हैं?

5. श्री हनुमान स्तवन किसने लिखा है?

✍️ रचयिता: गोस्वामी तुलसीदास